Śākyasiṃhastotram (viṣṇukṛtam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शाक्यसिंहस्तोत्रम् (विष्णुकृतम्)

śākyasiṃhastotram

viṣṇukṛtam

om namaḥ sarvajñāya



name śrīghana tvāṃ sadābhāvabhakto

bhavāmbhodhisetuṃ lasanmokṣahetum |

tridhātuṃ vidhātuṃ surakṣāṃ virakṣāṃ

sudakṣaṃ sukakṣāṃ sujātaṃ sudāntam || 1



name dānaśīlakṣamādhyānavīryaṃ

mahajjñānapāraṃgataṃ saugatatvam |

caturbrahmavaihāralokoddharantaṃ

catuḥsatyadharmopadeśaṃ suveśam || 2 ||



name bodhirājaṃ sugamye virājaṃ

suramye vane devarājādigamyam |

caturthāsanasthaṃ hitārthaṃ diśantaṃ

kṛtānekasusthaṃ jagadrakṣaṇastham || 3 ||



caturmāralokaṃ mahadvīryavantaṃ

jayantaṃ hasantaṃ trijālaṃ ca kālam |

kṣamānaddhadehaṃ name muktagehaṃ

trilokyaikanāthaṃ tathā śākyanātham || 4 ||



name mārasainyaṃ jitaṃ yena sarvaṃ

nirastreṇa sāhāyyamuktena nūnam |

kṣamāvarma maitrīdhanurdhāriṇā ca

jagatpālituṃ bodhivṛkṣasthitena || 5 ||



name śītavyañjairlasaddehagehaṃ

jane snehavantaṃ vane gehavantam |

yutaṃ dvādhikaistriṃśakairlakṣaṇākhyai-

rmahādurlabhaṃ traibhave lokapūjyam || 6 ||



name dharmameghāsthitaṃ supratiṣṭhaṃ

kalau nāthahīne bhaveyaṃ sanāthaḥ |

tathā pālituṃ svāṃ pratijñāṃ cakāra

janiṃ śākyavaṃśe mahīpāvataṃse || 7 ||



name bhāgyato labhyate darśanaṃ te

tathā bhāgyabhājo svayameti buddhiḥ |

sthito dharmameghe kathaṃ darśanaṃ syād

vihīnā na tatrābhigantuṃ praśaktāḥ || 8 ||



idānīṃ bhavatpādapadmotthitena

rajaḥpuñjakena trilokaṃ pavitram |

tathāsmācchirāṃsi pavitrāṇi satyaṃ

cariṣyāmi bodhiṃ bhavacchāsanena || 9 ||



bhujaṅgaprayātaṃ kṛtaṃ mādhavena

paṭhed yo jinasyāgratastho hi nityam |

sadā maṅgalaṃ tasya gehe sudehe

prasannāśca rakṣāṃ kariṣyanti buddhāḥ || 10 ||



trijālaṃ ca chitvā sukhāni prabhuktvā

tathā dānaśīlādipāraṃgatāśca |

mahābodhilabdhā jagatpālakṣodaṃ

gamiṣyanti cānte sukhāvatyupākhyām || 11 ||



śrīśākyasiṃhasya viṣṇukṛtaṃ bhujaṅgaprayātastotraṃ samāptam |